Dvādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वादशमः

12



108. mātrāya putra bahu santi gilāni kāye

te sarvi durmanasa tatra prayujyayeyuḥ|

emeva buddha(piṃ) daśaddiśi lokadhātau

ima prajñapāramita mātra samanvāharanti||1||



109. ye'tīta ye'pi ca daśaddiśi lokanāthā

itu te prasūta bhaviṣyantyanāgatāśca|

loka(sya) darśika janetri jināna mātā

parasattvacittacaritāna nidarśitā(kā) ca||2||



110. lokasya yā tathata yā tathatārhatānāṃ|

pratyekabuddhatathatā tathatā jinānām|

ekaiva bhāvavigatā tathatā ananyā

prajñāya pāramita buddha tathāgatena||3||



111. tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ

[sthita eṣa dharmataniyāma śūnyadharmā|

tāṃ bodhisattva tathatāmanubuddhayanti

tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||



112. ayu gocaro daśabalāna vināyakānāṃ]

prajñāya pāramita ramyavanāśritānām|

dukhitāṃśca sattva triapāya samuddharanti

na pi sattvasaṃjña api teṣu kadāci bhoti||5||



113. siṃho yathaiva girikandari niśrayitvā

nadate achambhi mṛga kṣudraka trāsayanto|

tatha prajñapāramitaniśraya narāṇa siṃho

nadate achambhi pṛthutīrthika trāsayanto||6||



114. ākāśaniśrita yathaiva hi sūrya[raśmi]

tāpetimāṃ dharaṇi darśayate ca rūpam|

tatha prajñapāramitaniśrita dharmarājo

tāpeti tṛṣṇanadi dharma nidarśayāti||7||



115. rūpasya darśanu adarśanu vedanāye

saṃjñāya darśanu adarśanu cetanāye|

vijñānacittamanudarśanu yatra nāsti

aya dharmadarśanu nidiṣṭu tathāgatena||8||



116. ākāśa dṛṣṭu iti sattva pravyāharanti

nabhadarśanaṃ kutu vimṛṣyatha etamartham|

tatha dharmadarśanu nidiṣṭa tathāgatena

na hi darśanaṃ bhaṇitu śakya nidarśanena||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśamaḥ||